Declension table of ?ekaṣaṣṭa

Deva

NeuterSingularDualPlural
Nominativeekaṣaṣṭam ekaṣaṣṭe ekaṣaṣṭāni
Vocativeekaṣaṣṭa ekaṣaṣṭe ekaṣaṣṭāni
Accusativeekaṣaṣṭam ekaṣaṣṭe ekaṣaṣṭāni
Instrumentalekaṣaṣṭena ekaṣaṣṭābhyām ekaṣaṣṭaiḥ
Dativeekaṣaṣṭāya ekaṣaṣṭābhyām ekaṣaṣṭebhyaḥ
Ablativeekaṣaṣṭāt ekaṣaṣṭābhyām ekaṣaṣṭebhyaḥ
Genitiveekaṣaṣṭasya ekaṣaṣṭayoḥ ekaṣaṣṭānām
Locativeekaṣaṣṭe ekaṣaṣṭayoḥ ekaṣaṣṭeṣu

Compound ekaṣaṣṭa -

Adverb -ekaṣaṣṭam -ekaṣaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria