Declension table of ?ekaṣaṣṭa

Deva

MasculineSingularDualPlural
Nominativeekaṣaṣṭaḥ ekaṣaṣṭau ekaṣaṣṭāḥ
Vocativeekaṣaṣṭa ekaṣaṣṭau ekaṣaṣṭāḥ
Accusativeekaṣaṣṭam ekaṣaṣṭau ekaṣaṣṭān
Instrumentalekaṣaṣṭena ekaṣaṣṭābhyām ekaṣaṣṭaiḥ ekaṣaṣṭebhiḥ
Dativeekaṣaṣṭāya ekaṣaṣṭābhyām ekaṣaṣṭebhyaḥ
Ablativeekaṣaṣṭāt ekaṣaṣṭābhyām ekaṣaṣṭebhyaḥ
Genitiveekaṣaṣṭasya ekaṣaṣṭayoḥ ekaṣaṣṭānām
Locativeekaṣaṣṭe ekaṣaṣṭayoḥ ekaṣaṣṭeṣu

Compound ekaṣaṣṭa -

Adverb -ekaṣaṣṭam -ekaṣaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria