Declension table of ?ejat

Deva

NeuterSingularDualPlural
Nominativeejat ejantī ejatī ejanti
Vocativeejat ejantī ejatī ejanti
Accusativeejat ejantī ejatī ejanti
Instrumentalejatā ejadbhyām ejadbhiḥ
Dativeejate ejadbhyām ejadbhyaḥ
Ablativeejataḥ ejadbhyām ejadbhyaḥ
Genitiveejataḥ ejatoḥ ejatām
Locativeejati ejatoḥ ejatsu

Adverb -ejatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria