Declension table of ?ejat

Deva

MasculineSingularDualPlural
Nominativeejan ejantau ejantaḥ
Vocativeejan ejantau ejantaḥ
Accusativeejantam ejantau ejataḥ
Instrumentalejatā ejadbhyām ejadbhiḥ
Dativeejate ejadbhyām ejadbhyaḥ
Ablativeejataḥ ejadbhyām ejadbhyaḥ
Genitiveejataḥ ejatoḥ ejatām
Locativeejati ejatoḥ ejatsu

Compound ejat -

Adverb -ejantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria