Declension table of ?edhitā

Deva

FeminineSingularDualPlural
Nominativeedhitā edhite edhitāḥ
Vocativeedhite edhite edhitāḥ
Accusativeedhitām edhite edhitāḥ
Instrumentaledhitayā edhitābhyām edhitābhiḥ
Dativeedhitāyai edhitābhyām edhitābhyaḥ
Ablativeedhitāyāḥ edhitābhyām edhitābhyaḥ
Genitiveedhitāyāḥ edhitayoḥ edhitānām
Locativeedhitāyām edhitayoḥ edhitāsu

Adverb -edhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria