Declension table of ?edhitṛ

Deva

NeuterSingularDualPlural
Nominativeedhitṛ edhitṛṇī edhitṝṇi
Vocativeedhitṛ edhitṛṇī edhitṝṇi
Accusativeedhitṛ edhitṛṇī edhitṝṇi
Instrumentaledhitṛṇā edhitṛbhyām edhitṛbhiḥ
Dativeedhitṛṇe edhitṛbhyām edhitṛbhyaḥ
Ablativeedhitṛṇaḥ edhitṛbhyām edhitṛbhyaḥ
Genitiveedhitṛṇaḥ edhitṛṇoḥ edhitṝṇām
Locativeedhitṛṇi edhitṛṇoḥ edhitṛṣu

Compound edhitṛ -

Adverb -edhitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria