Declension table of ?edhavat

Deva

MasculineSingularDualPlural
Nominativeedhavān edhavantau edhavantaḥ
Vocativeedhavan edhavantau edhavantaḥ
Accusativeedhavantam edhavantau edhavataḥ
Instrumentaledhavatā edhavadbhyām edhavadbhiḥ
Dativeedhavate edhavadbhyām edhavadbhyaḥ
Ablativeedhavataḥ edhavadbhyām edhavadbhyaḥ
Genitiveedhavataḥ edhavatoḥ edhavatām
Locativeedhavati edhavatoḥ edhavatsu

Compound edhavat -

Adverb -edhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria