Declension table of ?eṣyatkālīyā

Deva

FeminineSingularDualPlural
Nominativeeṣyatkālīyā eṣyatkālīye eṣyatkālīyāḥ
Vocativeeṣyatkālīye eṣyatkālīye eṣyatkālīyāḥ
Accusativeeṣyatkālīyām eṣyatkālīye eṣyatkālīyāḥ
Instrumentaleṣyatkālīyayā eṣyatkālīyābhyām eṣyatkālīyābhiḥ
Dativeeṣyatkālīyāyai eṣyatkālīyābhyām eṣyatkālīyābhyaḥ
Ablativeeṣyatkālīyāyāḥ eṣyatkālīyābhyām eṣyatkālīyābhyaḥ
Genitiveeṣyatkālīyāyāḥ eṣyatkālīyayoḥ eṣyatkālīyānām
Locativeeṣyatkālīyāyām eṣyatkālīyayoḥ eṣyatkālīyāsu

Adverb -eṣyatkālīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria