Declension table of ?eṣiṇī

Deva

FeminineSingularDualPlural
Nominativeeṣiṇī eṣiṇyau eṣiṇyaḥ
Vocativeeṣiṇi eṣiṇyau eṣiṇyaḥ
Accusativeeṣiṇīm eṣiṇyau eṣiṇīḥ
Instrumentaleṣiṇyā eṣiṇībhyām eṣiṇībhiḥ
Dativeeṣiṇyai eṣiṇībhyām eṣiṇībhyaḥ
Ablativeeṣiṇyāḥ eṣiṇībhyām eṣiṇībhyaḥ
Genitiveeṣiṇyāḥ eṣiṇyoḥ eṣiṇīnām
Locativeeṣiṇyām eṣiṇyoḥ eṣiṇīṣu

Compound eṣiṇi - eṣiṇī -

Adverb -eṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria