Declension table of ?eṣaiṣya

Deva

NeuterSingularDualPlural
Nominativeeṣaiṣyam eṣaiṣye eṣaiṣyāṇi
Vocativeeṣaiṣya eṣaiṣye eṣaiṣyāṇi
Accusativeeṣaiṣyam eṣaiṣye eṣaiṣyāṇi
Instrumentaleṣaiṣyeṇa eṣaiṣyābhyām eṣaiṣyaiḥ
Dativeeṣaiṣyāya eṣaiṣyābhyām eṣaiṣyebhyaḥ
Ablativeeṣaiṣyāt eṣaiṣyābhyām eṣaiṣyebhyaḥ
Genitiveeṣaiṣyasya eṣaiṣyayoḥ eṣaiṣyāṇām
Locativeeṣaiṣye eṣaiṣyayoḥ eṣaiṣyeṣu

Compound eṣaiṣya -

Adverb -eṣaiṣyam -eṣaiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria