Declension table of ?eṣaṇinī

Deva

FeminineSingularDualPlural
Nominativeeṣaṇinī eṣaṇinyau eṣaṇinyaḥ
Vocativeeṣaṇini eṣaṇinyau eṣaṇinyaḥ
Accusativeeṣaṇinīm eṣaṇinyau eṣaṇinīḥ
Instrumentaleṣaṇinyā eṣaṇinībhyām eṣaṇinībhiḥ
Dativeeṣaṇinyai eṣaṇinībhyām eṣaṇinībhyaḥ
Ablativeeṣaṇinyāḥ eṣaṇinībhyām eṣaṇinībhyaḥ
Genitiveeṣaṇinyāḥ eṣaṇinyoḥ eṣaṇinīnām
Locativeeṣaṇinyām eṣaṇinyoḥ eṣaṇinīṣu

Compound eṣaṇini - eṣaṇinī -

Adverb -eṣaṇini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria