Declension table of ?eṣaṇikā

Deva

FeminineSingularDualPlural
Nominativeeṣaṇikā eṣaṇike eṣaṇikāḥ
Vocativeeṣaṇike eṣaṇike eṣaṇikāḥ
Accusativeeṣaṇikām eṣaṇike eṣaṇikāḥ
Instrumentaleṣaṇikayā eṣaṇikābhyām eṣaṇikābhiḥ
Dativeeṣaṇikāyai eṣaṇikābhyām eṣaṇikābhyaḥ
Ablativeeṣaṇikāyāḥ eṣaṇikābhyām eṣaṇikābhyaḥ
Genitiveeṣaṇikāyāḥ eṣaṇikayoḥ eṣaṇikānām
Locativeeṣaṇikāyām eṣaṇikayoḥ eṣaṇikāsu

Adverb -eṣaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria