Declension table of ?eṣṭi

Deva

FeminineSingularDualPlural
Nominativeeṣṭiḥ eṣṭī eṣṭayaḥ
Vocativeeṣṭe eṣṭī eṣṭayaḥ
Accusativeeṣṭim eṣṭī eṣṭīḥ
Instrumentaleṣṭyā eṣṭibhyām eṣṭibhiḥ
Dativeeṣṭyai eṣṭaye eṣṭibhyām eṣṭibhyaḥ
Ablativeeṣṭyāḥ eṣṭeḥ eṣṭibhyām eṣṭibhyaḥ
Genitiveeṣṭyāḥ eṣṭeḥ eṣṭyoḥ eṣṭīnām
Locativeeṣṭyām eṣṭau eṣṭyoḥ eṣṭiṣu

Compound eṣṭi -

Adverb -eṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria