Declension table of ?eṣṭṛ

Deva

NeuterSingularDualPlural
Nominativeeṣṭṛ eṣṭṛṇī eṣṭṝṇi
Vocativeeṣṭṛ eṣṭṛṇī eṣṭṝṇi
Accusativeeṣṭṛ eṣṭṛṇī eṣṭṝṇi
Instrumentaleṣṭṛṇā eṣṭṛbhyām eṣṭṛbhiḥ
Dativeeṣṭṛṇe eṣṭṛbhyām eṣṭṛbhyaḥ
Ablativeeṣṭṛṇaḥ eṣṭṛbhyām eṣṭṛbhyaḥ
Genitiveeṣṭṛṇaḥ eṣṭṛṇoḥ eṣṭṝṇām
Locativeeṣṭṛṇi eṣṭṛṇoḥ eṣṭṛṣu

Compound eṣṭṛ -

Adverb -eṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria