Declension table of ?eṇīpadī

Deva

FeminineSingularDualPlural
Nominativeeṇīpadī eṇīpadyau eṇīpadyaḥ
Vocativeeṇīpadi eṇīpadyau eṇīpadyaḥ
Accusativeeṇīpadīm eṇīpadyau eṇīpadīḥ
Instrumentaleṇīpadyā eṇīpadībhyām eṇīpadībhiḥ
Dativeeṇīpadyai eṇīpadībhyām eṇīpadībhyaḥ
Ablativeeṇīpadyāḥ eṇīpadībhyām eṇīpadībhyaḥ
Genitiveeṇīpadyāḥ eṇīpadyoḥ eṇīpadīnām
Locativeeṇīpadyām eṇīpadyoḥ eṇīpadīṣu

Compound eṇīpadi - eṇīpadī -

Adverb -eṇīpadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria