Declension table of ?eṇīpada

Deva

MasculineSingularDualPlural
Nominativeeṇīpadaḥ eṇīpadau eṇīpadāḥ
Vocativeeṇīpada eṇīpadau eṇīpadāḥ
Accusativeeṇīpadam eṇīpadau eṇīpadān
Instrumentaleṇīpadena eṇīpadābhyām eṇīpadaiḥ eṇīpadebhiḥ
Dativeeṇīpadāya eṇīpadābhyām eṇīpadebhyaḥ
Ablativeeṇīpadāt eṇīpadābhyām eṇīpadebhyaḥ
Genitiveeṇīpadasya eṇīpadayoḥ eṇīpadānām
Locativeeṇīpade eṇīpadayoḥ eṇīpadeṣu

Compound eṇīpada -

Adverb -eṇīpadam -eṇīpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria