Declension table of ?eṇīpacana

Deva

MasculineSingularDualPlural
Nominativeeṇīpacanaḥ eṇīpacanau eṇīpacanāḥ
Vocativeeṇīpacana eṇīpacanau eṇīpacanāḥ
Accusativeeṇīpacanam eṇīpacanau eṇīpacanān
Instrumentaleṇīpacanena eṇīpacanābhyām eṇīpacanaiḥ eṇīpacanebhiḥ
Dativeeṇīpacanāya eṇīpacanābhyām eṇīpacanebhyaḥ
Ablativeeṇīpacanāt eṇīpacanābhyām eṇīpacanebhyaḥ
Genitiveeṇīpacanasya eṇīpacanayoḥ eṇīpacanānām
Locativeeṇīpacane eṇīpacanayoḥ eṇīpacaneṣu

Compound eṇīpacana -

Adverb -eṇīpacanam -eṇīpacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria