Declension table of ?eṇīdṛśā

Deva

FeminineSingularDualPlural
Nominativeeṇīdṛśā eṇīdṛśe eṇīdṛśāḥ
Vocativeeṇīdṛśe eṇīdṛśe eṇīdṛśāḥ
Accusativeeṇīdṛśām eṇīdṛśe eṇīdṛśāḥ
Instrumentaleṇīdṛśayā eṇīdṛśābhyām eṇīdṛśābhiḥ
Dativeeṇīdṛśāyai eṇīdṛśābhyām eṇīdṛśābhyaḥ
Ablativeeṇīdṛśāyāḥ eṇīdṛśābhyām eṇīdṛśābhyaḥ
Genitiveeṇīdṛśāyāḥ eṇīdṛśayoḥ eṇīdṛśānām
Locativeeṇīdṛśāyām eṇīdṛśayoḥ eṇīdṛśāsu

Adverb -eṇīdṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria