Declension table of ?eṇekṣaṇa

Deva

MasculineSingularDualPlural
Nominativeeṇekṣaṇaḥ eṇekṣaṇau eṇekṣaṇāḥ
Vocativeeṇekṣaṇa eṇekṣaṇau eṇekṣaṇāḥ
Accusativeeṇekṣaṇam eṇekṣaṇau eṇekṣaṇān
Instrumentaleṇekṣaṇena eṇekṣaṇābhyām eṇekṣaṇaiḥ eṇekṣaṇebhiḥ
Dativeeṇekṣaṇāya eṇekṣaṇābhyām eṇekṣaṇebhyaḥ
Ablativeeṇekṣaṇāt eṇekṣaṇābhyām eṇekṣaṇebhyaḥ
Genitiveeṇekṣaṇasya eṇekṣaṇayoḥ eṇekṣaṇānām
Locativeeṇekṣaṇe eṇekṣaṇayoḥ eṇekṣaṇeṣu

Compound eṇekṣaṇa -

Adverb -eṇekṣaṇam -eṇekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria