Declension table of ?eṇajaṅgha

Deva

MasculineSingularDualPlural
Nominativeeṇajaṅghaḥ eṇajaṅghau eṇajaṅghāḥ
Vocativeeṇajaṅgha eṇajaṅghau eṇajaṅghāḥ
Accusativeeṇajaṅgham eṇajaṅghau eṇajaṅghān
Instrumentaleṇajaṅghena eṇajaṅghābhyām eṇajaṅghaiḥ eṇajaṅghebhiḥ
Dativeeṇajaṅghāya eṇajaṅghābhyām eṇajaṅghebhyaḥ
Ablativeeṇajaṅghāt eṇajaṅghābhyām eṇajaṅghebhyaḥ
Genitiveeṇajaṅghasya eṇajaṅghayoḥ eṇajaṅghānām
Locativeeṇajaṅghe eṇajaṅghayoḥ eṇajaṅgheṣu

Compound eṇajaṅgha -

Adverb -eṇajaṅgham -eṇajaṅghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria