Declension table of ?eṇākṣī

Deva

FeminineSingularDualPlural
Nominativeeṇākṣī eṇākṣyau eṇākṣyaḥ
Vocativeeṇākṣi eṇākṣyau eṇākṣyaḥ
Accusativeeṇākṣīm eṇākṣyau eṇākṣīḥ
Instrumentaleṇākṣyā eṇākṣībhyām eṇākṣībhiḥ
Dativeeṇākṣyai eṇākṣībhyām eṇākṣībhyaḥ
Ablativeeṇākṣyāḥ eṇākṣībhyām eṇākṣībhyaḥ
Genitiveeṇākṣyāḥ eṇākṣyoḥ eṇākṣīṇām
Locativeeṇākṣyām eṇākṣyoḥ eṇākṣīṣu

Compound eṇākṣi - eṇākṣī -

Adverb -eṇākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria