Declension table of ?eṇākṣa

Deva

NeuterSingularDualPlural
Nominativeeṇākṣam eṇākṣe eṇākṣāṇi
Vocativeeṇākṣa eṇākṣe eṇākṣāṇi
Accusativeeṇākṣam eṇākṣe eṇākṣāṇi
Instrumentaleṇākṣeṇa eṇākṣābhyām eṇākṣaiḥ
Dativeeṇākṣāya eṇākṣābhyām eṇākṣebhyaḥ
Ablativeeṇākṣāt eṇākṣābhyām eṇākṣebhyaḥ
Genitiveeṇākṣasya eṇākṣayoḥ eṇākṣāṇām
Locativeeṇākṣe eṇākṣayoḥ eṇākṣeṣu

Compound eṇākṣa -

Adverb -eṇākṣam -eṇākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria