Declension table of ?eṇākṣa

Deva

MasculineSingularDualPlural
Nominativeeṇākṣaḥ eṇākṣau eṇākṣāḥ
Vocativeeṇākṣa eṇākṣau eṇākṣāḥ
Accusativeeṇākṣam eṇākṣau eṇākṣān
Instrumentaleṇākṣeṇa eṇākṣābhyām eṇākṣaiḥ eṇākṣebhiḥ
Dativeeṇākṣāya eṇākṣābhyām eṇākṣebhyaḥ
Ablativeeṇākṣāt eṇākṣābhyām eṇākṣebhyaḥ
Genitiveeṇākṣasya eṇākṣayoḥ eṇākṣāṇām
Locativeeṇākṣe eṇākṣayoḥ eṇākṣeṣu

Compound eṇākṣa -

Adverb -eṇākṣam -eṇākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria