Declension table of ?eḍagaja

Deva

MasculineSingularDualPlural
Nominativeeḍagajaḥ eḍagajau eḍagajāḥ
Vocativeeḍagaja eḍagajau eḍagajāḥ
Accusativeeḍagajam eḍagajau eḍagajān
Instrumentaleḍagajena eḍagajābhyām eḍagajaiḥ eḍagajebhiḥ
Dativeeḍagajāya eḍagajābhyām eḍagajebhyaḥ
Ablativeeḍagajāt eḍagajābhyām eḍagajebhyaḥ
Genitiveeḍagajasya eḍagajayoḥ eḍagajānām
Locativeeḍagaje eḍagajayoḥ eḍagajeṣu

Compound eḍagaja -

Adverb -eḍagajam -eḍagajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria