Declension table of eḍa

Deva

NeuterSingularDualPlural
Nominativeeḍam eḍe eḍāni
Vocativeeḍa eḍe eḍāni
Accusativeeḍam eḍe eḍāni
Instrumentaleḍena eḍābhyām eḍaiḥ
Dativeeḍāya eḍābhyām eḍebhyaḥ
Ablativeeḍāt eḍābhyām eḍebhyaḥ
Genitiveeḍasya eḍayoḥ eḍānām
Locativeeḍe eḍayoḥ eḍeṣu

Compound eḍa -

Adverb -eḍam -eḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria