Declension table of ?dyuvadhū

Deva

FeminineSingularDualPlural
Nominativedyuvadhūḥ dyuvadhvau dyuvadhvaḥ
Vocativedyuvadhu dyuvadhvau dyuvadhvaḥ
Accusativedyuvadhūm dyuvadhvau dyuvadhūḥ
Instrumentaldyuvadhvā dyuvadhūbhyām dyuvadhūbhiḥ
Dativedyuvadhvai dyuvadhūbhyām dyuvadhūbhyaḥ
Ablativedyuvadhvāḥ dyuvadhūbhyām dyuvadhūbhyaḥ
Genitivedyuvadhvāḥ dyuvadhvoḥ dyuvadhūnām
Locativedyuvadhvām dyuvadhvoḥ dyuvadhūṣu

Compound dyuvadhu - dyuvadhū -

Adverb -dyuvadhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria