Declension table of ?dyūtaśālā

Deva

FeminineSingularDualPlural
Nominativedyūtaśālā dyūtaśāle dyūtaśālāḥ
Vocativedyūtaśāle dyūtaśāle dyūtaśālāḥ
Accusativedyūtaśālām dyūtaśāle dyūtaśālāḥ
Instrumentaldyūtaśālayā dyūtaśālābhyām dyūtaśālābhiḥ
Dativedyūtaśālāyai dyūtaśālābhyām dyūtaśālābhyaḥ
Ablativedyūtaśālāyāḥ dyūtaśālābhyām dyūtaśālābhyaḥ
Genitivedyūtaśālāyāḥ dyūtaśālayoḥ dyūtaśālānām
Locativedyūtaśālāyām dyūtaśālayoḥ dyūtaśālāsu

Adverb -dyūtaśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria