Declension table of dyūtaviśeṣa

Deva

MasculineSingularDualPlural
Nominativedyūtaviśeṣaḥ dyūtaviśeṣau dyūtaviśeṣāḥ
Vocativedyūtaviśeṣa dyūtaviśeṣau dyūtaviśeṣāḥ
Accusativedyūtaviśeṣam dyūtaviśeṣau dyūtaviśeṣān
Instrumentaldyūtaviśeṣeṇa dyūtaviśeṣābhyām dyūtaviśeṣaiḥ dyūtaviśeṣebhiḥ
Dativedyūtaviśeṣāya dyūtaviśeṣābhyām dyūtaviśeṣebhyaḥ
Ablativedyūtaviśeṣāt dyūtaviśeṣābhyām dyūtaviśeṣebhyaḥ
Genitivedyūtaviśeṣasya dyūtaviśeṣayoḥ dyūtaviśeṣāṇām
Locativedyūtaviśeṣe dyūtaviśeṣayoḥ dyūtaviśeṣeṣu

Compound dyūtaviśeṣa -

Adverb -dyūtaviśeṣam -dyūtaviśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria