Declension table of ?dyūtavartman

Deva

NeuterSingularDualPlural
Nominativedyūtavartma dyūtavartmanī dyūtavartmāni
Vocativedyūtavartman dyūtavartma dyūtavartmanī dyūtavartmāni
Accusativedyūtavartma dyūtavartmanī dyūtavartmāni
Instrumentaldyūtavartmanā dyūtavartmabhyām dyūtavartmabhiḥ
Dativedyūtavartmane dyūtavartmabhyām dyūtavartmabhyaḥ
Ablativedyūtavartmanaḥ dyūtavartmabhyām dyūtavartmabhyaḥ
Genitivedyūtavartmanaḥ dyūtavartmanoḥ dyūtavartmanām
Locativedyūtavartmani dyūtavartmanoḥ dyūtavartmasu

Compound dyūtavartma -

Adverb -dyūtavartma -dyūtavartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria