Declension table of ?dyūtavṛtti

Deva

MasculineSingularDualPlural
Nominativedyūtavṛttiḥ dyūtavṛttī dyūtavṛttayaḥ
Vocativedyūtavṛtte dyūtavṛttī dyūtavṛttayaḥ
Accusativedyūtavṛttim dyūtavṛttī dyūtavṛttīn
Instrumentaldyūtavṛttinā dyūtavṛttibhyām dyūtavṛttibhiḥ
Dativedyūtavṛttaye dyūtavṛttibhyām dyūtavṛttibhyaḥ
Ablativedyūtavṛtteḥ dyūtavṛttibhyām dyūtavṛttibhyaḥ
Genitivedyūtavṛtteḥ dyūtavṛttyoḥ dyūtavṛttīnām
Locativedyūtavṛttau dyūtavṛttyoḥ dyūtavṛttiṣu

Compound dyūtavṛtti -

Adverb -dyūtavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria