Declension table of ?dyūtatā

Deva

FeminineSingularDualPlural
Nominativedyūtatā dyūtate dyūtatāḥ
Vocativedyūtate dyūtate dyūtatāḥ
Accusativedyūtatām dyūtate dyūtatāḥ
Instrumentaldyūtatayā dyūtatābhyām dyūtatābhiḥ
Dativedyūtatāyai dyūtatābhyām dyūtatābhyaḥ
Ablativedyūtatāyāḥ dyūtatābhyām dyūtatābhyaḥ
Genitivedyūtatāyāḥ dyūtatayoḥ dyūtatānām
Locativedyūtatāyām dyūtatayoḥ dyūtatāsu

Adverb -dyūtatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria