Declension table of ?dyūtasamāhvayaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativedyūtasamāhvayaprakaraṇam dyūtasamāhvayaprakaraṇe dyūtasamāhvayaprakaraṇāni
Vocativedyūtasamāhvayaprakaraṇa dyūtasamāhvayaprakaraṇe dyūtasamāhvayaprakaraṇāni
Accusativedyūtasamāhvayaprakaraṇam dyūtasamāhvayaprakaraṇe dyūtasamāhvayaprakaraṇāni
Instrumentaldyūtasamāhvayaprakaraṇena dyūtasamāhvayaprakaraṇābhyām dyūtasamāhvayaprakaraṇaiḥ
Dativedyūtasamāhvayaprakaraṇāya dyūtasamāhvayaprakaraṇābhyām dyūtasamāhvayaprakaraṇebhyaḥ
Ablativedyūtasamāhvayaprakaraṇāt dyūtasamāhvayaprakaraṇābhyām dyūtasamāhvayaprakaraṇebhyaḥ
Genitivedyūtasamāhvayaprakaraṇasya dyūtasamāhvayaprakaraṇayoḥ dyūtasamāhvayaprakaraṇānām
Locativedyūtasamāhvayaprakaraṇe dyūtasamāhvayaprakaraṇayoḥ dyūtasamāhvayaprakaraṇeṣu

Compound dyūtasamāhvayaprakaraṇa -

Adverb -dyūtasamāhvayaprakaraṇam -dyūtasamāhvayaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria