Declension table of ?dyūtapratipad

Deva

FeminineSingularDualPlural
Nominativedyūtapratipāt dyūtapratipadī dyūtapratipādau dyūtapratipādaḥ
Vocativedyūtapratipāt dyūtapratipādau dyūtapratipādaḥ
Accusativedyūtapratipādam dyūtapratipādau dyūtapratipādaḥ
Instrumentaldyūtapratipadā dyūtapratipādbhyām dyūtapratipādbhiḥ
Dativedyūtapratipade dyūtapratipādbhyām dyūtapratipādbhyaḥ
Ablativedyūtapratipadaḥ dyūtapratipādbhyām dyūtapratipādbhyaḥ
Genitivedyūtapratipadaḥ dyūtapratipādoḥ dyūtapratipādām
Locativedyūtapratipadi dyūtapratipādoḥ dyūtapratipātsu

Compound dyūtapratipat -

Adverb -dyūtapratipat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria