Declension table of ?dyūtaphalaka

Deva

NeuterSingularDualPlural
Nominativedyūtaphalakam dyūtaphalake dyūtaphalakāni
Vocativedyūtaphalaka dyūtaphalake dyūtaphalakāni
Accusativedyūtaphalakam dyūtaphalake dyūtaphalakāni
Instrumentaldyūtaphalakena dyūtaphalakābhyām dyūtaphalakaiḥ
Dativedyūtaphalakāya dyūtaphalakābhyām dyūtaphalakebhyaḥ
Ablativedyūtaphalakāt dyūtaphalakābhyām dyūtaphalakebhyaḥ
Genitivedyūtaphalakasya dyūtaphalakayoḥ dyūtaphalakānām
Locativedyūtaphalake dyūtaphalakayoḥ dyūtaphalakeṣu

Compound dyūtaphalaka -

Adverb -dyūtaphalakam -dyūtaphalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria