Declension table of ?dyūtapalāyita

Deva

MasculineSingularDualPlural
Nominativedyūtapalāyitaḥ dyūtapalāyitau dyūtapalāyitāḥ
Vocativedyūtapalāyita dyūtapalāyitau dyūtapalāyitāḥ
Accusativedyūtapalāyitam dyūtapalāyitau dyūtapalāyitān
Instrumentaldyūtapalāyitena dyūtapalāyitābhyām dyūtapalāyitaiḥ dyūtapalāyitebhiḥ
Dativedyūtapalāyitāya dyūtapalāyitābhyām dyūtapalāyitebhyaḥ
Ablativedyūtapalāyitāt dyūtapalāyitābhyām dyūtapalāyitebhyaḥ
Genitivedyūtapalāyitasya dyūtapalāyitayoḥ dyūtapalāyitānām
Locativedyūtapalāyite dyūtapalāyitayoḥ dyūtapalāyiteṣu

Compound dyūtapalāyita -

Adverb -dyūtapalāyitam -dyūtapalāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria