Declension table of ?dyūtakiṅkarī

Deva

FeminineSingularDualPlural
Nominativedyūtakiṅkarī dyūtakiṅkaryau dyūtakiṅkaryaḥ
Vocativedyūtakiṅkari dyūtakiṅkaryau dyūtakiṅkaryaḥ
Accusativedyūtakiṅkarīm dyūtakiṅkaryau dyūtakiṅkarīḥ
Instrumentaldyūtakiṅkaryā dyūtakiṅkarībhyām dyūtakiṅkarībhiḥ
Dativedyūtakiṅkaryai dyūtakiṅkarībhyām dyūtakiṅkarībhyaḥ
Ablativedyūtakiṅkaryāḥ dyūtakiṅkarībhyām dyūtakiṅkarībhyaḥ
Genitivedyūtakiṅkaryāḥ dyūtakiṅkaryoḥ dyūtakiṅkarīṇām
Locativedyūtakiṅkaryām dyūtakiṅkaryoḥ dyūtakiṅkarīṣu

Compound dyūtakiṅkari - dyūtakiṅkarī -

Adverb -dyūtakiṅkari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria