Declension table of ?dyūtakaramaṇḍalī

Deva

FeminineSingularDualPlural
Nominativedyūtakaramaṇḍalī dyūtakaramaṇḍalyau dyūtakaramaṇḍalyaḥ
Vocativedyūtakaramaṇḍali dyūtakaramaṇḍalyau dyūtakaramaṇḍalyaḥ
Accusativedyūtakaramaṇḍalīm dyūtakaramaṇḍalyau dyūtakaramaṇḍalīḥ
Instrumentaldyūtakaramaṇḍalyā dyūtakaramaṇḍalībhyām dyūtakaramaṇḍalībhiḥ
Dativedyūtakaramaṇḍalyai dyūtakaramaṇḍalībhyām dyūtakaramaṇḍalībhyaḥ
Ablativedyūtakaramaṇḍalyāḥ dyūtakaramaṇḍalībhyām dyūtakaramaṇḍalībhyaḥ
Genitivedyūtakaramaṇḍalyāḥ dyūtakaramaṇḍalyoḥ dyūtakaramaṇḍalīnām
Locativedyūtakaramaṇḍalyām dyūtakaramaṇḍalyoḥ dyūtakaramaṇḍalīṣu

Compound dyūtakaramaṇḍali - dyūtakaramaṇḍalī -

Adverb -dyūtakaramaṇḍali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria