Declension table of ?dyūtakṛt

Deva

MasculineSingularDualPlural
Nominativedyūtakṛt dyūtakṛtau dyūtakṛtaḥ
Vocativedyūtakṛt dyūtakṛtau dyūtakṛtaḥ
Accusativedyūtakṛtam dyūtakṛtau dyūtakṛtaḥ
Instrumentaldyūtakṛtā dyūtakṛdbhyām dyūtakṛdbhiḥ
Dativedyūtakṛte dyūtakṛdbhyām dyūtakṛdbhyaḥ
Ablativedyūtakṛtaḥ dyūtakṛdbhyām dyūtakṛdbhyaḥ
Genitivedyūtakṛtaḥ dyūtakṛtoḥ dyūtakṛtām
Locativedyūtakṛti dyūtakṛtoḥ dyūtakṛtsu

Compound dyūtakṛt -

Adverb -dyūtakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria