Declension table of ?dyūtajitā

Deva

FeminineSingularDualPlural
Nominativedyūtajitā dyūtajite dyūtajitāḥ
Vocativedyūtajite dyūtajite dyūtajitāḥ
Accusativedyūtajitām dyūtajite dyūtajitāḥ
Instrumentaldyūtajitayā dyūtajitābhyām dyūtajitābhiḥ
Dativedyūtajitāyai dyūtajitābhyām dyūtajitābhyaḥ
Ablativedyūtajitāyāḥ dyūtajitābhyām dyūtajitābhyaḥ
Genitivedyūtajitāyāḥ dyūtajitayoḥ dyūtajitānām
Locativedyūtajitāyām dyūtajitayoḥ dyūtajitāsu

Adverb -dyūtajitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria