Declension table of ?dyūtadharma

Deva

MasculineSingularDualPlural
Nominativedyūtadharmaḥ dyūtadharmau dyūtadharmāḥ
Vocativedyūtadharma dyūtadharmau dyūtadharmāḥ
Accusativedyūtadharmam dyūtadharmau dyūtadharmān
Instrumentaldyūtadharmeṇa dyūtadharmābhyām dyūtadharmaiḥ dyūtadharmebhiḥ
Dativedyūtadharmāya dyūtadharmābhyām dyūtadharmebhyaḥ
Ablativedyūtadharmāt dyūtadharmābhyām dyūtadharmebhyaḥ
Genitivedyūtadharmasya dyūtadharmayoḥ dyūtadharmāṇām
Locativedyūtadharme dyūtadharmayoḥ dyūtadharmeṣu

Compound dyūtadharma -

Adverb -dyūtadharmam -dyūtadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria