Declension table of ?dyūtabhūmi

Deva

FeminineSingularDualPlural
Nominativedyūtabhūmiḥ dyūtabhūmī dyūtabhūmayaḥ
Vocativedyūtabhūme dyūtabhūmī dyūtabhūmayaḥ
Accusativedyūtabhūmim dyūtabhūmī dyūtabhūmīḥ
Instrumentaldyūtabhūmyā dyūtabhūmibhyām dyūtabhūmibhiḥ
Dativedyūtabhūmyai dyūtabhūmaye dyūtabhūmibhyām dyūtabhūmibhyaḥ
Ablativedyūtabhūmyāḥ dyūtabhūmeḥ dyūtabhūmibhyām dyūtabhūmibhyaḥ
Genitivedyūtabhūmyāḥ dyūtabhūmeḥ dyūtabhūmyoḥ dyūtabhūmīnām
Locativedyūtabhūmyām dyūtabhūmau dyūtabhūmyoḥ dyūtabhūmiṣu

Compound dyūtabhūmi -

Adverb -dyūtabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria