Declension table of ?dyūtādhikārin

Deva

MasculineSingularDualPlural
Nominativedyūtādhikārī dyūtādhikāriṇau dyūtādhikāriṇaḥ
Vocativedyūtādhikārin dyūtādhikāriṇau dyūtādhikāriṇaḥ
Accusativedyūtādhikāriṇam dyūtādhikāriṇau dyūtādhikāriṇaḥ
Instrumentaldyūtādhikāriṇā dyūtādhikāribhyām dyūtādhikāribhiḥ
Dativedyūtādhikāriṇe dyūtādhikāribhyām dyūtādhikāribhyaḥ
Ablativedyūtādhikāriṇaḥ dyūtādhikāribhyām dyūtādhikāribhyaḥ
Genitivedyūtādhikāriṇaḥ dyūtādhikāriṇoḥ dyūtādhikāriṇām
Locativedyūtādhikāriṇi dyūtādhikāriṇoḥ dyūtādhikāriṣu

Compound dyūtādhikāri -

Adverb -dyūtādhikāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria