Declension table of ?dyūna

Deva

MasculineSingularDualPlural
Nominativedyūnaḥ dyūnau dyūnāḥ
Vocativedyūna dyūnau dyūnāḥ
Accusativedyūnam dyūnau dyūnān
Instrumentaldyūnena dyūnābhyām dyūnaiḥ dyūnebhiḥ
Dativedyūnāya dyūnābhyām dyūnebhyaḥ
Ablativedyūnāt dyūnābhyām dyūnebhyaḥ
Genitivedyūnasya dyūnayoḥ dyūnānām
Locativedyūne dyūnayoḥ dyūneṣu

Compound dyūna -

Adverb -dyūnam -dyūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria