Declension table of ?dyū

Deva

MasculineSingularDualPlural
Nominativedyūḥ dyuvau dyuvaḥ
Vocativedyūḥ dyu dyuvau dyuvaḥ
Accusativedyuvam dyuvau dyuvaḥ
Instrumentaldyuvā dyūbhyām dyūbhiḥ
Dativedyuvai dyuve dyūbhyām dyūbhyaḥ
Ablativedyuvāḥ dyuvaḥ dyūbhyām dyūbhyaḥ
Genitivedyuvāḥ dyuvaḥ dyuvoḥ dyūnām dyuvām
Locativedyuvi dyuvām dyuvoḥ dyūṣu

Compound dyū -

Adverb -dyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria