Declension table of ?dyutita

Deva

MasculineSingularDualPlural
Nominativedyutitaḥ dyutitau dyutitāḥ
Vocativedyutita dyutitau dyutitāḥ
Accusativedyutitam dyutitau dyutitān
Instrumentaldyutitena dyutitābhyām dyutitaiḥ dyutitebhiḥ
Dativedyutitāya dyutitābhyām dyutitebhyaḥ
Ablativedyutitāt dyutitābhyām dyutitebhyaḥ
Genitivedyutitasya dyutitayoḥ dyutitānām
Locativedyutite dyutitayoḥ dyutiteṣu

Compound dyutita -

Adverb -dyutitam -dyutitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria