Declension table of ?dyutimatī

Deva

FeminineSingularDualPlural
Nominativedyutimatī dyutimatyau dyutimatyaḥ
Vocativedyutimati dyutimatyau dyutimatyaḥ
Accusativedyutimatīm dyutimatyau dyutimatīḥ
Instrumentaldyutimatyā dyutimatībhyām dyutimatībhiḥ
Dativedyutimatyai dyutimatībhyām dyutimatībhyaḥ
Ablativedyutimatyāḥ dyutimatībhyām dyutimatībhyaḥ
Genitivedyutimatyāḥ dyutimatyoḥ dyutimatīnām
Locativedyutimatyām dyutimatyoḥ dyutimatīṣu

Compound dyutimati - dyutimatī -

Adverb -dyutimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria