Declension table of ?dyutimati

Deva

NeuterSingularDualPlural
Nominativedyutimati dyutimatinī dyutimatīni
Vocativedyutimati dyutimatinī dyutimatīni
Accusativedyutimati dyutimatinī dyutimatīni
Instrumentaldyutimatinā dyutimatibhyām dyutimatibhiḥ
Dativedyutimatine dyutimatibhyām dyutimatibhyaḥ
Ablativedyutimatinaḥ dyutimatibhyām dyutimatibhyaḥ
Genitivedyutimatinaḥ dyutimatinoḥ dyutimatīnām
Locativedyutimatini dyutimatinoḥ dyutimatiṣu

Compound dyutimati -

Adverb -dyutimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria