Declension table of ?dyutimati

Deva

MasculineSingularDualPlural
Nominativedyutimatiḥ dyutimatī dyutimatayaḥ
Vocativedyutimate dyutimatī dyutimatayaḥ
Accusativedyutimatim dyutimatī dyutimatīn
Instrumentaldyutimatinā dyutimatibhyām dyutimatibhiḥ
Dativedyutimataye dyutimatibhyām dyutimatibhyaḥ
Ablativedyutimateḥ dyutimatibhyām dyutimatibhyaḥ
Genitivedyutimateḥ dyutimatyoḥ dyutimatīnām
Locativedyutimatau dyutimatyoḥ dyutimatiṣu

Compound dyutimati -

Adverb -dyutimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria