Declension table of dyutimat

Deva

NeuterSingularDualPlural
Nominativedyutimat dyutimantī dyutimatī dyutimanti
Vocativedyutimat dyutimantī dyutimatī dyutimanti
Accusativedyutimat dyutimantī dyutimatī dyutimanti
Instrumentaldyutimatā dyutimadbhyām dyutimadbhiḥ
Dativedyutimate dyutimadbhyām dyutimadbhyaḥ
Ablativedyutimataḥ dyutimadbhyām dyutimadbhyaḥ
Genitivedyutimataḥ dyutimatoḥ dyutimatām
Locativedyutimati dyutimatoḥ dyutimatsu

Adverb -dyutimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria