Declension table of dyutimat

Deva

MasculineSingularDualPlural
Nominativedyutimān dyutimantau dyutimantaḥ
Vocativedyutiman dyutimantau dyutimantaḥ
Accusativedyutimantam dyutimantau dyutimataḥ
Instrumentaldyutimatā dyutimadbhyām dyutimadbhiḥ
Dativedyutimate dyutimadbhyām dyutimadbhyaḥ
Ablativedyutimataḥ dyutimadbhyām dyutimadbhyaḥ
Genitivedyutimataḥ dyutimatoḥ dyutimatām
Locativedyutimati dyutimatoḥ dyutimatsu

Compound dyutimat -

Adverb -dyutimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria